Narendra Modi @narendramodi
कालिदासजयन्त्याः हार्दिक- शुभकामनाः। समाजस्य सामान्यवर्गे जातः कालिदासः स्वस्य कृतिभिः महान् कविः कविकुलगुरुः अभवत्। सः अजपालः आसीत् इति प्रसिद्धा लोककथा। त्यागः तपस्या प्रजासेवा भारतीयदर्शनं राष्ट्रिय-जीवनमूल्यानि इत्यादीनां श्रेष्ठगुणानाम् अभिव्यक्तिः तस्य काव्येषु दृश्यते। — PolitiTweet.org